मुषली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुषली, स्त्री, (मुष्यत इति । मुष् + कलः ङीष् ।) तालमूलिका । गृहगोधिका । इति शब्द- रत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=मुषली&oldid=503559" इत्यस्माद् प्रतिप्राप्तम्