मुहूर्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्त पुं-नपुं।

द्वादशक्षणाः

समानार्थक:मुहूर्त

1।4।11।2।2

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्.।

अवयव : त्रिंशत्_कलाः

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्तः [muhūrtḥ] र्तम् [rtam], र्तम् [हुर्छ्-क्त धातोः पूर्वं मुट् च Tv.]

A moment, any short portion of time, an instant; नवाम्बुदानीकमुहूर्त- लाञ्छने R.3.53; संध्याभ्ररेखेव मुहूर्तरागाः Pt.1.194; Me.19; Ku.7.5.

A period, time (auspicious or otherwise).

A period of 48 minutes. -र्तः An astrologer.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्त m. n. a moment , instant , any short space of time RV. etc. ( ibc. , in a moment ; 666067 तेनind. after an instant , presently)

मुहूर्त m. a partic. division of time , the 3oth part of a day , a period of 48 minutes (in pl. personified as the children of मुहूर्त) S3Br. etc.

मुहूर्त See. above.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muhūrta denotes a division of time, one-thirtieth of a day, or an hour of forty-eight minutes, in the Brāhmaṇas.[१] In the Rigveda[२] the sense of ‘moment’ only is found. Cf. Ahan.

  1. Taittirīya Brāhmaṇa, iii. 10, 1, 1 (for the names);
    9, 7;
    12, 9, 6;
    Śatapatha Brāhmaṇa, x. 4, 2, 18. 25. 27;
    3, 20;
    xii. 3, 2, 5;
    x. 4, 4, 4, etc.
  2. iii. 33, 5;
    53, 8. The sense of ‘moment’ is also common in the Brāhmaṇas.

    Cf. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, 139 et seq.;
    Indische Streifen,
    1, 92 et seq.
"https://sa.wiktionary.org/w/index.php?title=मुहूर्त&oldid=474278" इत्यस्माद् प्रतिप्राप्तम्