मूषिका

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिका, स्त्री, (मूषिक + अजादित्वात् टाबित्युज्ज्वल- दत्तः ।) मूषिकपर्णी । इति रत्नमाला ॥ उन्दुरुः । इति शब्दरत्नावली ॥ मूषा । इत्य- मरटीकायां रमानाथः ॥ (यथा, सुश्रुते चिकित्- सितस्थाने २० अध्याये । “क्षीरं महापञ्चमूलं मूषिकां चान्द्रवर्ज्जि- ताम् ।”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मूषिका f. See. below.

मूषिका f. See. below.

मूषिका f. a rat , mouse VS. etc.

मूषिका f. a kind of leech Sus3r.

मूषिका f. a spider L.

मूषिका f. Salvinia Cucullata or Anthericum Tuberosum L.

मूषिका f. a crucible L.

"https://sa.wiktionary.org/w/index.php?title=मूषिका&oldid=362402" इत्यस्माद् प्रतिप्राप्तम्