मृगतृष्णा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृष्णा, स्त्री, जलाभासत्वात् मृगाणां तृष्णा विद्यतेऽस्याम् । ग्रीष्मे मरुदेशे सिकतादावर्क- कराः प्रतिफलिताः दूरस्थानां जलत्वेनाभान्ति तद्बाचिका । इति टीकाकारः ॥ उत्कटरवि- रश्मिजन्यक्षितिवास्पजालं मरीचिका । दूर- शून्ये यन्मयूखैर्जलमिव दृश्यते इत्यपरे । इति भरतः ॥ तत्पर्य्यायः । मरीचिका २ । इत्य- मरः । १ । ४ । ३५ ॥ मृगतृष्णिका ३ । इति भरतः ॥ मृगतृट् ४ मृगतृषा ५ । इति शब्द- रत्नावली ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृष्णा स्त्री।

मृगतृष्णा

समानार्थक:मृगतृष्णा,मरीचिका

1।3।35।2।4

कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति। तिग्मं तीक्ष्णं खरं तद्वन्मृगतृष्णा मरीचिका॥

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृष्णा¦ स्त्री मृगाणां तृष्णेव तृष्णाहेतुत्वात्। सूर्य्यकिरणेजलभ्रान्तौ अमरः। निर्जलदेशस्थं सूर्य्यकिरणं दूरतावीक्ष्य मृगैर्जलभ्रान्त्या तृष्णार्त्तैः सद्भिः बम्भ्रम्यते न चलभ्यते इति ग्रीष्मे मरुदेशे सिकतादौ पतितरविकिणेषुजलभ्रान्तिरिति च लोकप्रसिद्धम्। स्वार्थे क। तत्रैव।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृष्णा¦ f. (-ष्णा) Sultry vapour, mirage: see the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगतृष्णा/ मृग--तृष्णा ( Hit. Dhu1rtas. ) f. " deer-thirst " , mirage , vapour floating over sands or deserts , fancied appearance of water in deserts.

"https://sa.wiktionary.org/w/index.php?title=मृगतृष्णा&oldid=503579" इत्यस्माद् प्रतिप्राप्तम्