मृगया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया, स्त्री, (मृग्यन्ते पशवोऽस्यां इति । मृग + णिच् । “इच्छा ।” ३ । ३ । १०१ । इत्यत्र परिचर्य्या परिसर्य्यामृगयाटाट्यानामुपसंख्यानम् । इति वार्त्तिकोक्त्या से यकि णिलोपः । इति सिद्धान्त- कौमुदी ॥) राज्ञां वनेषु मृगहननक्रिया । मृग्यन्ते अन्विष्यन्तेऽस्याम् । शिकार इति भाषा । तत्पर्य्यायः । आच्छोदनम् २ मृगव्यम् ३ आखेटः ४ । इत्यमरः ॥ तन्नियमविधिर्यथा, -- “चचार मृगयां तत्र दृप्त आत्तेषुकार्म्मुकः । विहाय जायामतदर्हां मृगव्यसनलालसः ॥ ५ ॥ आसुरीं वृत्तिमाश्रित्य घोरात्मा निरनुग्रहः । न्यहनन् निशितैर्ब्बाणैर्वनेषु वनगोचरान् ॥ ६ ॥ तीर्थेषु श्रुतिदृष्टेषु राजा मेध्यान् पशून् वने । यावदर्थमलं लुब्धो हन्यादिति नियम्यते ॥” ७ ॥ इति श्रीभागवते ४ स्कन्धे २६ अध्यायः ॥ आत्ता गृहीता इषवो रागद्वेषादिरूपाः कार्म्मुकञ्च भोगाद्यभिनिवेशरूपं येन । जायां विवेकवतीं बुद्धिं विहाय । अतदर्हां त्यागान- र्हाम् । त्यागे हेतुः मृग्यन्ते इति मृगाः विषयाः तेषु व्यसनं भोगासक्तिस्तेन लालसा अतिस्पृहा यस्य ॥ ५ ॥ बाणै रागादिभिः । वनेषु भजनीय- देशेषु । वनगोचरान् भजनीयविषयान् । न्यहनत् भजनीयदेशादात्मसात् कृतवान् । कथापक्षे तु स्पष्टमेव ॥ ६ ॥ नन्वासुरीं वृत्ति- माश्रित्य इति किमिति मृगया निन्द्यते । कथापक्षे तावद्राज्ञो विहितैव सा । अध्यात्म- पक्षेऽपि जीवस्य विषयभोगो विहित एव इत्याशङ्क्याह तीर्थेष्विति त्रिभिः । अयं भावः । न हि मृगया विधीयते रागप्राप्तत्वात् किन्तु नियम्यते प्रवृत्तिः सङ्कोच्यते । नियममेव षड्- विधं दर्शयति । यदि अलमत्यर्थं लुब्धो रागी सन् हन्यात् तर्हि तीर्थेषु श्राद्धादिष्वेव तत्रापि श्रुतिदृष्टेषु प्रख्यातेष्येव न नित्यश्राद्धादिषु । तत्रापि राजैव । मेध्यानेव । वन एव । यावदु- पयोगमेव इति । एवं जीवस्य विषयसेवापि यावदुपयोगं न यथेष्टमिति नियम एव इत्यर्थः ॥ ७ ॥ इति तट्टीकायां श्रीधरस्वामी ॥ सा राज्ञां पापाय न स्यात् । यथा, -- “अबलस्वकुलाशिनो झसा- न्निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्द्दिनो मृगान् मृगयाघाय न भूभृतां घ्नताम् ॥” इति नैषधे २ सर्गे १० श्लोकः ॥ सा च कामजव्यसनविशेषः । यथा, -- “मृगयाक्षो दिवास्वप्नः परीवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥” इति मलमासतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया स्त्री।

मृगया

समानार्थक:आच्छोदन,मृगव्य,आखेट,मृगया

2।10।23।2।4

विट्चरः सूकरो ग्राम्यो वर्करस्तरुणः पशुः। आच्छोदनं मृगव्यं स्यादाखेटोमृगया स्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया¦ स्त्री मृगं यात्यनया या--घञर्थे क। (स्नीकार)[Page4761-a+ 38] पशुबधफलके व्यापारभेदे आखेटके अमरकोषः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया¦ f. (-या) Chase, hunting. E. मृग् to search or seek, यत् aff., deriv. irr.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया [mṛgayā], [मृगं यात्यनया या घञर्थे क] Hunting, chase; मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः Ś.2.5; मृगयाप- वादिना माठव्येन Ś.2; so मृगयावेष, मृगयाविहारिन् &c. -Comp. -अरण्यम्, -वनम् a park. -क्रीडनम्, -क्रीडा pleasure of hunting. -धर्मः the rules of hunting. -यानम् a hunting expedition. -रसः the pleasure of the chase.-व्यसनम् a hunting accident.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगया f. See. below.

मृगया f. hunting , the chase( acc. with अत्, गम्, चर्etc. dat. with या, निर्-याand विहर्, to go hunting) Mn. MBh. etc.

मृगया f. Chase personified (as one of the attendants of रेवन्त) VarBr2S.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--hunting; फलकम्:F1: Br. I. 2. २०; वा. 2. २०; ८५. २७; ८८. १३; ९६. ३७; ९९. २०४.फलकम्:/F to be avoided by kings. फलकम्:F2: M. २२०. ८०फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=मृगया&oldid=435503" इत्यस्माद् प्रतिप्राप्तम्