मृतपा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतपा¦ m. (-पाः) A man of the lowest caste, who for a subsistence coll- ects dead men's clothes; conveys dead bodies to the river side to be burnt; executes oriminals, &c. E. मृत, and पा who cherishes.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृतपा/ मृत--पा m. a person who watches a -ddead body , a man of the lowest caste who collects -ddead men's clothes or conveys -ddead bodies to the river side to be burnt or executes criminals etc. W.

मृतपा/ मृत--पा m. N. of an असुरMBh.

"https://sa.wiktionary.org/w/index.php?title=मृतपा&oldid=364392" इत्यस्माद् प्रतिप्राप्तम्