मृदुता

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुता, स्त्री, (मृदु + तल् + टाप् ।) मृदुत्वम् । मृदोर्भावः । इति व्याकरणम् ॥ (यथा, रघौ । ५ । ५४ ॥ “स चानुनीतः प्रणतेन पश्चात् मया महर्षिर्मृदुतामगच्छत् ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुता¦ f. (-ता) Softness. E. तल् added to मृदु; also with त्व, मृदुत्वं |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुता [mṛdutā], 1 Softness, tenderness.

Weakness.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृदुता/ मृदु--ता f. softness , tenderness , mildness , weakness( तांगम्or व्रज्, to become mild or weak) MBh. Ragh. etc.

"https://sa.wiktionary.org/w/index.php?title=मृदुता&oldid=365526" इत्यस्माद् प्रतिप्राप्तम्