मेढ्रशृङ्गी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रशृङ्गी, स्त्री, (मेढ्रस्य शृङ्गमिव शृङ्गमस्याः । गौरादित्वात् ङीष् ।) मेषशृङ्गीवृक्षः । इति रत्नमाला ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रशृङ्गी¦ स्त्री मेढ्रस्येप शृङ्गं यस्याः ङीष्। मेषशृङ्ग्याम् गाडरशिङा) रत्नमा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रशृङ्गी¦ f. (-ङ्गी) A milky plant, the fruit of which is crooked, and therefore compared to a ram's horn, (Asclepias geminata.) E. मेढ्र a ram, शृङ्गी a horn, ङीप् aff. “गाडरशिङा |”

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेढ्रशृङ्गी/ मेढ्र--शृङ्गी f. Odina Pinnata (whose fruit is like a ram's horn) L.

"https://sa.wiktionary.org/w/index.php?title=मेढ्रशृङ्गी&oldid=367424" इत्यस्माद् प्रतिप्राप्तम्