मेद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेद, ऋ ञ वधमेधयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् ।) ऋ, अमिमेदत् । ञ, मेदति मेदते शास्त्रार्थं शिष्यः धारयतीत्यर्थः । मिमेदुः । इति दुर्गादासः ॥

मेदः, पुं, (मेद्यति स्निह्यतीति । मिद् + अच् ।) वपा । इति शब्दचन्द्रिका ॥ “तृष्णाकण्डुकृमिहरो मलघ्नो मेदकुष्ठहा ॥” इति भरतधृतशालिहोत्रः ॥) म्लेच्छजातिविशेषः । इति जटाधरः ॥ अल- म्बुषा । इति राजनिर्घण्टः ॥ (ऐरावतकुलजो नागविशेषः । यथा, महाभारते । १ । ५७ । ११ । “विहङ्गः शरभो मेदः प्रमोदः संहतापनः । ऐरावतकुलादेते प्रविष्टा हव्यवाहनम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेद¦ बधे मेधायाञ्च सक॰ भ्वा॰ उभ॰ सेट्। मेदति तेअमेदीत् अमेदिष्ट। ऋदित् चङि न ह्रस्वः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेद¦ m. (-दः)
1. Adeps, fat, the supposed proper seat of which is the abdomen.
2. One of the outcast tribes. f. (-दा) A drug, described as a sort of root resembling ginger, brought from the Morung district; it is one of the eight principal medicaments, and is said to be of cooling and emollient properties, and of particular use in fever and consumption. E. मिद to be greasy or unctuous, aff. घञ्; also मेदस् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेदः [mēdḥ], 1 Fat.

A particular mixed tribe; cf. Ms. 1.36; Mb.13.22.22 (com. मेदा गोमहिष्यादीनां मृतानां मांसमश्नन्तः).

N. of a serpent-demon.

N. of a plant (अलंबुषा). -दा A root resembling ginger (one of the eight principal medicines). -Comp. -कृत् n. the flesh.-जम् a species of bdellium. -भिल्लः N. of a degraded tribe.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मेद m. fat(= मेदस्) R. Ka1m.

मेद m. a species of plant(= अलम्बुषा) L.

मेद m. a partic. mixed caste (the son of a वैदेहand a कारावरor a निषादfemale accord. to some " any person who lives by degrading occupations ") Mn. MBh. etc.

मेद m. N. of a serpent-demon MBh.

मेद in comp. for मेदस्.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MEDA : A serpent of the clan of Airāvata. This serpent was burnt to death at the Sarpasatra of Janamejaya. (Śloka 11, Chapter 57, Ādi Parva).


_______________________________
*3rd word in left half of page 499 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=मेद&oldid=435579" इत्यस्माद् प्रतिप्राप्तम्