मैत्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्रम्, क्ली, (मित्रादागतमिति । यद्बा, मित्रस्येद- मिति । मित्र + “तस्येदम् ।” ४ । ३ । १२० । इति अण् ।) अनुराधानक्षत्रम् १७ । यथा, -- “मैत्राद्यपादे स्वपितीह विष्णु- र्व्वैष्णव्यमध्ये परिवर्त्तते च । पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन ॥” इति तिथ्यादितत्त्वम् ॥ * ॥ (मित्रः सूर्य्यो देवतास्येति । आदित्यलोकः । यथा, महाभारते । १२ । ३१७ । ३ । “पायुनोत्क्रममाणन्तु मैत्रं स्थानमवाप्नुयात् । पृथिवीं जघनेनाथ ऊरुभ्याञ्च प्रजापतिम् ॥” यद्बा, मनुः । १२ । ७२ । “मेत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् ॥”) पुरीषोत्सर्गः । यथा, -- “ततः कल्यं समुत्थाय कुर्य्यान्मैत्रं नरेश्वर ! । नैरृत्यामिषुविक्षेपमतीत्याभ्यधिकं भुवः ॥ कल्यं उषःकालम् । मैत्रं मित्रदेवताकपायुसम्ब- न्धात् पुरीषोत्सर्गः ।” इत्याह्निकाचारतत्त्वम् ॥ अपि च । “ब्राह्म्ये मुहूर्त्ते चोत्तिष्ठेत् सुस्थो रक्षार्थमायुषः । शरीरचिन्तां निर्व्वर्त्य मैत्रं कर्म्म समाचरेत् ॥” मैत्रं मलमूत्रोत्सर्गः । इति राजवल्लभः ॥ * ॥ तत्र निषिद्धस्थानादि यथा, -- “छायाकूपनदीगोष्ठचैत्याम्भःपथिभस्मसु । अग्नौ चैव श्मशाने च विण्मूत्रे न समाचरेत् ॥ न गोमये न दृष्टे वा महावृक्षे च शाद्बले । न तिष्ठन् वा न निर्व्वासा न च पर्व्वतमस्तके ॥ न जीर्णदेवायतने न वल्मीके कदाचन । न ससत्त्वेषु गर्त्तेषु न गच्छन् वा समाचरेत् ॥ तुषाङ्गारकपालेषु राजमार्गे तथैव च । न क्षेत्रे न विले वापि न तीर्थे न चतुष्पथे ॥ नद्यां नदसमीपे वा नोषरे न पराशुचौ । न सोपानत्पादुको हि छत्री वा नान्तरीक्षके ॥ न चैवामिमुखः स्त्रीणां गुरुब्राह्मणयोर्गवाम् । न देवदेवालययोरपामपि कदाचन ॥ न ज्योतींषि निरीक्षन् वा न वाय्वभिमुखो- ऽथवा । प्रत्यादित्यं प्रत्यनलं प्रतिसोमं तथैव च ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ अस्य विस्तारस्तु पाद्मे उत्तरखण्डे १९० अध्याये द्रष्टव्यः ॥ * ॥ (मित्रस्य भावः । मित्र + अण् । मित्रता । यथा, मनुः । ८ । ११८ । “लोभात् मोहात् भयात् मैत्रात् कामात् क्रोधात् तथैव च । अज्ञानात् बालभावाच्च साक्ष्यं वितथमुच्यते ॥”) त्रि, मित्रसम्बन्धी ॥ (यथा, महाभारते । १२ । १४४ । २३ । “पिशुनां ये न भाषन्ते मित्रभेदकरीं गिरम् । ऋतं मैत्रञ्च भाषन्ते ते नराः स्वर्गगामिनः ॥” मित्रताशाली । यथा, श्रीमद्भगवद्गीतायाम् । १२ । १३ । “अद्वेष्टा सर्व्वभूतानां मैत्रः करुणं एवच । निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥” “मित्रभावो मैत्रो मित्रतया वर्त्तते ।” इति श्रीशङ्करभाष्यम् ॥ “मैत्रः हीनेषु कृपालुः ।” इति श्रीधरस्वामी ॥ “मैत्री मित्रता तद्बान् मैत्रः ।” इति श्रीमधुसूदनसरस्वती ॥)

मैत्रः, पुं, ब्राह्मणः । इति त्रिकाण्डशेषः ॥ (यथा, मनुसंहितायाम् । २ । ८७ । “जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्य्यादन्यन्न वा कुर्य्यान् मैत्रो ब्राह्मण उच्यते ॥” “मित्रमेव मैत्रः स्वार्थे अण् ।” इति तट्टीकायां मेधातिथिकुल्लूकौ ॥ (उदयमुहूर्त्तात् तृतीय- मुहूर्त्तः । तथा च बृहस्पतिः । “आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च ॥” यथा, कुमारे । ७ । ६ । “मैत्रे मुहूर्त्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ॥” वर्णशङ्करविशेषः । यथा, मनुः । १० । २३ । “वैश्यात्तु जायते व्रात्यात् मुधन्वाचार्य्य एव च । कारूषश्च विजन्मा च मैत्रः सात्वत एव च ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्र¦ mfn. (-त्रः-त्री-त्रं) Of or belongining to a friend, friendly, amicable. m. (-त्रः)
1. A Bra4hmana.
2. A mixed caste.
3. The anus. nf. (-त्रं-त्री)
1. Friendship.
2. Evacuation of excrement.
3. Union.
4. A name of the seventeenth lunar asterism, (see the next.) E. मित्र a friend, or the sun and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्र [maitra], a. (-त्री f.) [मित्र-अण्]

Belonging to a friend.

Given by a friend.

Friendly, well-disposed, amicable, kind; कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते Ms.2. 87; अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च Bg.12.13.

Relating to the god Mitra (as a Muhūrta); Ku.7.6 (com. 'आर्द्रः सार्द्रस्तथा मैत्रः शुभो वासव एव च' इति बृहस्पति- स्मरणात्); मैत्रे मुहूर्ते प्रययौ प्रयागवनमुत्तमम् Rām.2.89.21 (com. उदयात् तृतीयमुहूर्ते).

त्रः A high or perfect Brāhmaṇa; परिनिष्ठितकार्यस्तु स्वाध्यायेनैव ब्राह्मणः । कुर्यादन्यत्र वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥ Mb.12.6.12.

N. of a particular mixed tribe; Ms.1.23.

The anus; Ms.12. 72 (com.).

A friend.

त्री Friendship, good will.

Intimate connection or association, union, contact; प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः Me.31.

The lunar mansion called अनुराधा; तार्थयात्रां हलधरः ...... मैत्र- नक्षत्रयोगे स्म Mb.9.35.14.

त्रम् Friendship.

Voiding or evacuation of excrement; मैत्रं प्रसाधनं स्नानम् (पूर्वाह्ण एव कुर्वीत) Ms.4.152.

A prayer addressed to Mitra; अजातशत्रुः कृतमैत्रो हुताग्निः Bhāg.1.13.3.

The lunar mansion अनुराधा (मैत्रभम् in the same sense).-Comp. -चित्तम् benevolence. -नक्षत्रम् the अनुराधा constellation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्र mf( ई)n. (fr. मित्र, of , which it is also the वृद्धिform in comp. )coming from or given by or belonging to a friend , friendly , amicable , benevolent , affectionate , kind Mn. MBh. etc.

मैत्र mf( ई)n. belonging or relating to मित्रVS. etc.

मैत्र m. " friend of all creatures " , a Brahman who has arrived at the highest state of human perfection L.

मैत्र m. a partic. mixedcaste or degraded tribe (the offspring of an out-caste वैश्य; See. मैत्रेयक) Mn. x , 23

मैत्र m. ( scil. संधि)an alliance based on good-will Ka1m.

मैत्र m. a friend(= मित्र) Pa1n2. 5-4 , 36 Va1rtt. 4 Pat.

मैत्र m. N. of the 12th astrol. योगCol.

मैत्र m. the anus Kull. on Mn. xii , 72

मैत्र m. a man's N. much used as the N. of an imaginary person in giving examples in gram. and philos.( cf. चैत्रand Lat. Caius)

मैत्र m. N. of an आदित्य(= मित्र) VP.

मैत्र m. of a preceptor Cat.

मैत्र n. ( ifc. आ)friendship S3Br. etc.

मैत्र n. a multitude of friends MBh. ( Ni1lak. )

मैत्र n. = -नक्षत्रSu1ryas.

मैत्र n. an early morning prayer addressed to मित्रBhP.

मैत्र n. evacuation of excrement (presided over by मित्र; मैत्रं1. कृ, to void -excrexcrement) Mn. iv , 152

मैत्र n. = -सूत्र.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the 8 मुहूर्तस् of the afternoon. Br. III. 3. ३९; वा. ६६. ४०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maitra^1  : nt.: Name of the constellation Anurādhā.

Balarāma, angered, left for the tīrthayātrā on the river Sarasvatī under the sun's conjunction with Maitra (tato manyuparītātmā jagāma…/tīrthayātrāṁ haladharaḥ sarasvatyāṁ mahāyaśāḥ/maitre nakṣatrayoge sma…//) 9. 34. 12 (Nī. on Bom. Ed. 9. 35. 14 maitranakṣatrayoge anurādhāyām; see Puṣya^1 B (4) above p. 256; however, see the Editor's note on this stanza: “There is no real inconsistency between this passage on the one hand and 9. 33. 5 and 9. 34. 14 on the other. The latter evidently refer to the Nakṣatra (that is, Puṣya) occupied by the moon, while maitre nakṣatrayoge refers to the sun's conjunction with the Nakṣatra Maitra (= Anurādhā)” Cr. Ed. Vol. 11, p. 489). [See Anurādhā ]


_______________________________
*1st word in right half of page p265_mci (+offset) in original book.

Maitra^2  : m.: Name of a muhūrta.

On the day when Kṛṣṇa wanted to go to Hāstinapura he woke up and finished his early morning rites when sun rose and the Maitra Muhūrta had set in (sūrye vimala udgate/ maitre muhūrte saṁprāpte/…kṛtvā paurvāṇhikaṁ kṛtyam) 5. 81. 6, 9 (Nī., however, on Bom. Ed. 5. 83. 6: maitre janmarkṣād aṣṭamatārāyām dūtasya hi svāmibalenaiva balavattvam ity arthaḥ).


_______________________________
*2nd word in right half of page p265_mci (+offset) in original book.

previous page p264_mci .......... next page p266_mci

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maitra^1  : nt.: Name of the constellation Anurādhā.

Balarāma, angered, left for the tīrthayātrā on the river Sarasvatī under the sun's conjunction with Maitra (tato manyuparītātmā jagāma…/tīrthayātrāṁ haladharaḥ sarasvatyāṁ mahāyaśāḥ/maitre nakṣatrayoge sma…//) 9. 34. 12 (Nī. on Bom. Ed. 9. 35. 14 maitranakṣatrayoge anurādhāyām; see Puṣya^1 B (4) above p. 256; however, see the Editor's note on this stanza: “There is no real inconsistency between this passage on the one hand and 9. 33. 5 and 9. 34. 14 on the other. The latter evidently refer to the Nakṣatra (that is, Puṣya) occupied by the moon, while maitre nakṣatrayoge refers to the sun's conjunction with the Nakṣatra Maitra (= Anurādhā)” Cr. Ed. Vol. 11, p. 489). [See Anurādhā ]


_______________________________
*1st word in right half of page p265_mci (+offset) in original book.

Maitra^2  : m.: Name of a muhūrta.

On the day when Kṛṣṇa wanted to go to Hāstinapura he woke up and finished his early morning rites when sun rose and the Maitra Muhūrta had set in (sūrye vimala udgate/ maitre muhūrte saṁprāpte/…kṛtvā paurvāṇhikaṁ kṛtyam) 5. 81. 6, 9 (Nī., however, on Bom. Ed. 5. 83. 6: maitre janmarkṣād aṣṭamatārāyām dūtasya hi svāmibalenaiva balavattvam ity arthaḥ).


_______________________________
*2nd word in right half of page p265_mci (+offset) in original book.

previous page p264_mci .......... next page p266_mci

"https://sa.wiktionary.org/w/index.php?title=मैत्र&oldid=446250" इत्यस्माद् प्रतिप्राप्तम्