मैत्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री, स्त्री, (मैत्र + ङीप् । यद्वा, मित्र + भावे ष्यञ् + ङीष् । ततः “हलस्तद्धितस्य ।” ६ । ४ । १५० ।” इति यलोपः ।) मित्रस्य भावः । मित्रस्य कर्म्म । इत्यमरभरतौ ॥ व्यक्तिविशेषै- र्मैत्रीकरणनिषेधो यथा, -- “विद्बिष्टपतितोन्मत्तबहुवैरातिकीटकैः । बन्धकीबन्धकीभर्त्तृक्षुद्रानृतकथैः सह ॥ तथातिव्ययशीलैश्च परीवादरतैः शठैः । बुधो मैत्रीं न कुर्व्वीत नैकः पन्थानमाश्रयेत् ॥” इति विष्णुपुराणे तृतीयेऽंशे ११ अध्यायः ॥ “विद्बिष्टादिभिर्मैत्रीं न कुर्व्वीत । बहुभिर्व्वैरं यस्य । अतिकीटकः अत्यन्तं कीटवत् पीडकः । कण्टकैरिति पाठेऽपि स एवार्थः । बन्धकी असती ।” इति तट्टीका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री f. See. below

मैत्री f. friendship , friendliness , benevolence , good will (one of the 4 perfect states with Buddhists Dharmas. 16 ; See. MWB. 128 ) MBh. Ka1v. etc.

मैत्री f. Benevolence personified (as the daughter of दक्षand wife of धर्म) BhP.

मैत्री f. close contact or union Megh. Vcar.

मैत्री f. ( ifc. )equality , similarity Prasannar.

मैत्री f. N. of the नक्षत्रअनुराधाL.

मैत्री f. N. of an उपनिषद्(See. under मैत्रि).

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of दक्ष and a wife of Dharma; mother of प्रसाद. भा. IV. 1. ४९-50.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAITRĪ : Daughter of Dakṣa. Thirteen daughters of Dakṣa were married to Dharmadeva. Maitrī was one of them. Maitrī bore a son named Abhaya to Dharma- deva. (4th Skandha, Bhāgavata).


_______________________________
*2nd word in right half of page 469 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मैत्री स्त्री.
(मित्र + अण् + ङीप्) (ईंधन, अर्थात् गाय के उपले आदि को) मित्र को सम्बोधित एक ऋचा से (अगिन् में फेंकना) (पच्यमानान् मैत्र्या उपचरति), आप.श्रौ.सू. 15.4.4; ऋ.वे. 3.59.6; श्रौ.को. (सं.) I.67।

"https://sa.wiktionary.org/w/index.php?title=मैत्री&oldid=503612" इत्यस्माद् प्रतिप्राप्तम्