मोदन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदनम्, क्ली, (मोदयतीति । मुद + णिच् + ल्युः ।) शिक्थकम् । इति राजनिर्घण्टः ॥ (मुद + भावे ल्युट् ।) हर्षः । मुदधात्वर्थदर्शनात् ॥ (हर्ष- जनके, त्रि । यथा, महाभारते । ९ । २३ । ७६ । “वृकगृध्रशृगालानां तुमुले मोदनेऽहनि । आसीद्बलक्षयो घोरस्तव पुत्त्रस्य पश्यतः ॥”)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदनम् [mōdanam], [मुद्-ल्युट्]

Joy, pleasure.

The act of pleasing.

Wax. -a. Gladdening, delighting; निशामुखे वृकबलगृध्रमोदनं महात्मनां नृपवरयुद्धमद्भुतम् Mb.7.155.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मोदन mfn. (fr. Caus. ) gladdening , delighting , gratifying (mostly ifc. ) MBh. R. Hariv.

मोदन n. the act of gladdening etc. Dha1tup.

मोदन n. wax(= उच्छिष्ट-म्) L.

"https://sa.wiktionary.org/w/index.php?title=मोदन&oldid=370332" इत्यस्माद् प्रतिप्राप्तम्