मौद्गल्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौद्गल्यः, पुं, (मुद्गलस्यापत्यमिति । मुद्गल + ष्यञ् ।) मुद्गलमुनिपुत्त्रः । स च गोत्रकारकः । अस्य पञ्च प्रवराः यथा । और्व्वच्यवनभार्गवजाम- दग्न्याप्नुवन्तः । इति कुलदीपिका ॥ (यथा, हरिवंशे । ३२ । ७० । “मुद्गलस्य तु दायादो मौद्गल्यः सुमहायशाः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौद्गल्य¦ पु॰ मुद्गलस्य मुनेर्गोत्रापत्यं गर्गा॰ यञ्। सुद्गलगोत्रापत्ये मुनिभेदे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौद्गल्य mfn. descended or sprung from मुद्गलBhP.

मौद्गल्य m. patr. of नाकS3Br.

मौद्गल्य m. of शतबलाक्षNir.

मौद्गल्य m. of लाङ्गलायनAitBr.

मौद्गल्य m. N. of a chamberlain Ma1lav.

मौद्गल्य m. a partic. mixed caste MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


MAUDGALYA (MAUDGALA) : A maharṣi. This maharṣi once cursed Rāvaṇa.

Once Maudgalya was sitting in Svastikāsana resting his shoulders on his yogic staff in the forest of Kadamba. Rāvaṇa returning after his victory march came that way. Seeing the sage sitting in a wonderfully queer posture Rāvaṇa was amused and playfully tapped the staff with his Candrahāsa. The staff broke into two and Maudgalya fell flat on the ground breaking his spine. The sage was furious and he cursed Rāvaṇa saying that his Candrahāsa would thenceforth have no effect at all. (Yuddha Kāṇḍa, Kamba Rāmāyaṇa).


_______________________________
*8th word in left half of page 494 (+offset) in original book.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Maudgalya, ‘descendant of Mudgala,’ is the patronymic of several persons, Nāka,[१] Śatabalākṣa,[२] and Lāṅgalāyana.[३] A Brahmacārin of the name is mentioned in the Gopatha Brāhmaṇa[४] as disputing with Glāva Maitreya.

  1. Śatapatha Brāhmaṇa, xii. 5, 2, 1;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 4;
    Taittirīya Upaniṣad, i. 9, 1.
  2. Nirukta, xi. 6.
  3. Aitareya Brāhmaṇa, v. 3, 8.
  4. i. 1, 31;
    Bloomfield, Atharvaveda, 110. Cf. also Caland, Über das rituelle Sūtra des Baudhāyana, 35.
"https://sa.wiktionary.org/w/index.php?title=मौद्गल्य&oldid=474312" इत्यस्माद् प्रतिप्राप्तम्