मौल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौलः, पुं, (मूलं वेदेति । मूल + अण् ।) भूम्यादे- र्मूलज्ञाता । मोडल् इति भाषा । यथा, -- “यत् परम्परया मौलाः सामन्ताः स्वामिनं विदुः । तदन्वयस्यागतस्य दातव्या गोत्रजैर्मही ॥” इति दायतत्त्वम् ॥ तस्य लक्षणं यथा, -- “ये तत्र पूर्ब्बं सामन्ताः पश्चाद्देशान्तरं गताः । तन्मूलत्वात्तु ते मौला ऋषिभिः परिकीर्त्तिताः ॥” इति मिताक्षरा ॥ (विजिगीष्वरिमध्योदासीनः । यथा, कामन्द- कीये । ८ । ३४ । “चत्वारः पार्थिवा मौलाः पृथङ्मित्रैः सहा- ष्टकम् ॥” मूलभूते, त्रि । यथा, तत्रैव । ८ । २५ । “मौला द्वादश यास्त्वेता ह्यमात्याद्यास्तथा च याः । सप्ततिश्चाधिका ह्यताः सर्व्वं प्रकृतिमण्डलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौल¦ त्रि॰ भूलं वेत्ति मूलादागतो वाऽण्। भूम्यादेरागमादि-मूलज्ञे,
“यं परम्परया मौलाः सामन्ताः स्वामिनं विदु” रिति स्मृतिः

२ मूलादागते च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौल¦ mfn. (-लः-ला-ली-लं)
1. Radical, proceeding from a root or origin.
2. Of pure blood, descended from a respectable and primitive family without any improper intermixture. E. मूल a root, and अण् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौल [maula], a. (ला, -ली f.) [मूलं वेत्ति मूलादागतो वा अण्]

Radical, original.

Ancient, old, of long standing (as a custom); aboriginal, indigenous (as people); सामन्तानामभावे तु मौलानां सीम्नि साक्षिणाम् Ms.8.259.

Nobly born, of a good family.

Brought up in the service of a king for generations, holding office from ancient times, hereditary; मौलाञ्छास्त्रविदः Ms.7.54; R.19.57; अभावेन च मौलानाम् Śiva. B.8.56.

Monetary; आददीत बलं राजा मौलं मित्रबलं तथा Mb.15.7.7. -लः An old or hereditary minister; (प्रकृतयः) मौलैरानाययामासुर्भरतं स्तम्भि- ताश्रुभिः R.12.12;14.1;18.38.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मौल mf( आ)n. (fr. मूल)derived from roots (as poison) Hcar.

मौल mf( आ)n. handed down from antiquity , ancient (as a custom) MBh.

मौल mf( आ)n. holding office from previous generations , hereditary (as a minister or warrior) Mn. MBh. etc.

मौल mf( आ)n. aboriginal , indigenous Mn. viii , 62 ; 259

मौल m. an hereditary minister (holding his office from father and grandfather) Ragh. Das3.

मौल m. pl. aboriginal inhabitants who have emigrated L.

मौल m. (with पार्थिवाः)= मूलप्रकृ-तयःKa1m.

"https://sa.wiktionary.org/w/index.php?title=मौल&oldid=371591" इत्यस्माद् प्रतिप्राप्तम्