यकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकः, त्रि, यः । ये इति भाषा । यच्छब्दस्य टेरत्वे टेः पूर्ब्बं अकागमेन निष्पन्नः ॥ (“अव्ययसर्व्व- नाम्नामकच् प्राक् टेः ।” ५ । ३ । ७१ । इति पाणिनिसूत्रम् । यथा, ऋग्वेदे । ८ । २१ । १८ । “चित्र इद्राजा राजका इदन्यके यके सरस्वती- मनु ॥”)

"https://sa.wiktionary.org/w/index.php?title=यकः&oldid=159391" इत्यस्माद् प्रतिप्राप्तम्