यकृद्वैरिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृद्वैरी, [न्] पुं, (यकृतो वैरी नाशकः ।) रोहि- तकवृक्षः । यथा, -- “प्लीहघ्नो मांसदलनो यकृद्वैरी चलच्छदः ॥” इति शब्दचन्द्रिका ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृद्वैरिन्¦ पु॰ यकृतो रोगभेदस्य वैरी हन्तृत्वात्। रोहितकवृक्षे शब्दच॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यकृद्वैरिन्/ यकृद्--वैरिन् m. Andersonia Rohitaka L.

"https://sa.wiktionary.org/w/index.php?title=यकृद्वैरिन्&oldid=372391" इत्यस्माद् प्रतिप्राप्तम्