यक्षतरुः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षतरुः, पुं, (यक्षप्रियो यक्षाश्रितो वा तरुः । शाकपार्थिवादिवत् समासः ।) वटवृक्षः । इति राजनिर्धण्टः ॥ (विवरणमस्य वटशब्दे ज्ञात- व्यम् ॥)

"https://sa.wiktionary.org/w/index.php?title=यक्षतरुः&oldid=159401" इत्यस्माद् प्रतिप्राप्तम्