यक्षरसः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षरसः, पुं, (यक्षप्रियो रसः । शाकपार्थिववत् समासः ।) पुष्पमद्यम् । तत्पर्य्यायः । मध्वा- सवः २ । इति त्रिकाण्डशेषः ॥

"https://sa.wiktionary.org/w/index.php?title=यक्षरसः&oldid=159405" इत्यस्माद् प्रतिप्राप्तम्