यक्षराज

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराजः, पुं, (यक्षाणां राजा । “राजाहः- सखिभ्यष्टच् ।” ५ । ४ । ९१ । इति समासान्त- ष्टच् ।) कुबेरः । इति शब्दरत्नावली ॥ (यथा, महाभारते । ५ । १९४ । ४९ । “इत्युक्त्वा भगवान्देवो यक्षराजः सुपूजितः । प्रययौ सहितैः सर्व्वैर्निमेषान्तरचारिभिः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज¦ पु॰ यक्षाणां राजा टच् समा॰। कुवेरे। यक्षेषुराजते राज--क्किप्। यक्षराडप्यत्र पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज¦ m. (-जः) KUVE4RA: see the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज/ यक्ष--राज m. " -Y यक्ष-tank-king " , N. of कुबेरMBh.

"https://sa.wiktionary.org/w/index.php?title=यक्षराज&oldid=372564" इत्यस्माद् प्रतिप्राप्तम्