यक्षराज्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराट्, [ज्] पुं, (यक्षेषु राजते इति । राज् + “सत्सूद्विषद्रुहेति ।” ३ । २ । ६१ । इति क्विप् ।) कुबेरः । (यथा, भागवते । ८ । १८ । १७ । “तस्मा इत्युपनीताय यक्षराट् पात्रिकाम- दात् ॥” यक्षराजमात्रम् । मणिभद्रः । यथा, महा- भारते । ३ । ६४ । १२७ । “तथा नो यक्षराडद्य मणिभद्रः प्रसीदतु ॥” * ॥ यक्षा इव मल्ला राजन्तेऽत्र । राज् + क्विप् ।) रङ्गमण्डपः । इति मेदिनी । जे, ३५ ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज् पुं।

कुबेरः

समानार्थक:कुबेर,त्र्यम्बकसख,यक्षराज्,गुह्यकेश्वर,मनुष्यधर्मन्,धनद,राजराज,धनाधिप,किन्नरेश,वैश्रवण,पौलस्त्य,नरवाहन,यक्ष,एकपिङ्ग,ऐलविल,श्रीद,पुण्य,जनेश्वर,एककुण्डल

1।1।68।1।3

कुबेरस्त्र्यम्बकसखो यक्षराड्गुह्यकेश्वरः। मनुष्यधर्मा धनदो राजराजो धनाधिपः॥

सम्बन्धि2 : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,सामान्यनिधिः

जन्य : नलकूबरः

सेवक : कुबेरस्य_उद्यानम्,कुबेरस्थानम्,कुबेरपुरी,कुबेरविमानम्,किन्नरः

 : किन्नरः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवयोनिः

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज्¦ m. (-राट्) KUVE4RA, the deity of wealth, and lord of the demi- gods called Yakshas.
2. A palæstrum, a place prepared for wrest- ling or boxing. E. यक्ष a Yaksha, and राज who rules or shines.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षराज्/ यक्ष--राज् m. " king of the -Y यक्ष-tank " , N. of कुबेरR. BhP.

यक्षराज्/ यक्ष--राज् m. of मणि-भद्रMBh.

यक्षराज्/ यक्ष--राज् m. a palaestra or place prepared for wrestling and boxing L.

"https://sa.wiktionary.org/w/index.php?title=यक्षराज्&oldid=372570" इत्यस्माद् प्रतिप्राप्तम्