यक्षिणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिणी, स्त्री, (यक्षः पूजा अस्त्यस्याः । यक्ष + इनिः । ङीप् ।) कुबेरपत्नी । इति शब्दरत्ना- वली ॥ यक्षभार्य्या च ॥ (यथा, कथासरित्- सागरे । १० । १७८ । “सोऽपि मुक्त्वाशु विजने भ्रातुः पुत्रं तमभ्यधात् । अधृतिं मा कृथाः पुत्र ! मम सिद्धा हि यक्षिणी ॥”)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिणी¦ f. (-णी)
1. The wife of KUVE4RA.
2. The wife of a Yaksha.
3. A sort of female fiend, attached to the service of DURGA4, and frequently maintaining, like a sylph or fairy, an intercourse with mortals. E. यक्षिन् a name of KUVE4RA, and ङीष् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिणी [yakṣiṇī], 1 A female Yakṣa.

N. of the wife of Kubera.

A certain female fiend in the service of Durgā.

sylph or fairy (holding intercourse with mortals).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्षिणी f. of यक्षिन्

यक्षिणी f. a female यक्षMBh. R. etc.

यक्षिणी f. कुबेर's wife L.

यक्षिणी f. a sort of female demon or fiend (attached to the service of दुर्गाand frequently , like a sylph or fairy , maintaining intercourse with mortals) W.

यक्षिणी f. See. above.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAKṢĪ (YAKṢIṆĪ) : Women folk of Yakṣas. Agni Purāṇa, Chapter 50 mentions that the images of Yakṣī to be installed in temples should have fixed and long eyes. Mahābhārata, Vana Parva, Chapter 54, Verse 105, states that Yakṣiṇī is a Devī and by eating the prasāda (naivedya) of the Devī one would be absolv- ed of the sin of Brahmahatyā (killing a Brāhmaṇa).


_______________________________
*5th word in left half of page 893 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यक्षिणी&oldid=435682" इत्यस्माद् प्रतिप्राप्तम्