यक्ष्मनाशन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मनाशन/ यक्ष्म--नाशन mf( ई)n. destroying or removing sickness AV.

यक्ष्मनाशन/ यक्ष्म--नाशन m. the reputed author of the hymn RV. x , 161.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्मनाशन&oldid=372774" इत्यस्माद् प्रतिप्राप्तम्