यक्ष्मिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मिन्¦ f. (-क्ष्मिणी) One who suffers from consumption.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मिन् [yakṣmin], a. One who is affected by or suffers from consumption; यक्ष्मी च पशुपालश्च परिवेत्ता निराकृतिः Ms.3. 154; Mb.13.9.6.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यक्ष्मिन् mfn. consumptive , phthisical MW.

यक्ष्मिन् mfn. one who suffers from pulmonary consumption Mn. MBh.

"https://sa.wiktionary.org/w/index.php?title=यक्ष्मिन्&oldid=372784" इत्यस्माद् प्रतिप्राप्तम्