यङ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यङ् [yaṅ], A term for the sign of the Frequentative. -Comp. -अन्तम् a term for the Ātm. frequentative; e. g. बोभूयते from भू. -लुक् the omission of यङ् i. e. the Paras. frequentative; e. g. बोभवीति from भू.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यङ् (in gram.) a term for the Intensive suffix यPa1n2. 3-1 , 22 etc.

"https://sa.wiktionary.org/w/index.php?title=यङ्&oldid=372810" इत्यस्माद् प्रतिप्राप्तम्