यङ्न्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यङ्न्त¦ m. (-न्तः) The frequentative deponent verb, (in gram.) E. यङ्, अन्त termination.

"https://sa.wiktionary.org/w/index.php?title=यङ्न्त&oldid=372815" इत्यस्माद् प्रतिप्राप्तम्