यजः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजः [yajḥ], 1 A sacrifice.

Fire. See यजुस्.

"https://sa.wiktionary.org/w/index.php?title=यजः&oldid=372860" इत्यस्माद् प्रतिप्राप्तम्