यजतिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतिः, पुं, (यज् + बाहुलकात् अतिः ।) यागः । यथा, -- “यजतिषु येयजामहं कुर्य्यान्नानुयाजेषु ।” इति मलमासतत्त्वधृता श्रुतिः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजतिः [yajatiḥ], 1 A technical name for those sacrificial ceremonies to which the verb यजति is applied; (see जुहोति for further information).

The act of offering something with reference to some deity; द्रव्यदवताक्रियार्थस्य यजतिशब्देन प्रत्यायनं क्रियते । ŚB. on MS.4.2.27. -Comp. -देशः, -स्थानम् a place south of the sacrificial altar.

"https://sa.wiktionary.org/w/index.php?title=यजतिः&oldid=372875" इत्यस्माद् प्रतिप्राप्तम्