यजत्रः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः, पुं, (यजतीति । यज् + “अमिनक्षियजि- वधिपतिभ्योऽत्रन् ।” उणा० ३ । १०५ । इति अत्रन् ।) अग्निहोत्री । इत्युणादिकोषः ॥ (यजनशीले, त्रि । यथा, ऋग्वेदे । ७ । ५२ । १९ । “पिता च तन्नो महान् यजत्रो विश्वेदेवाः समनसो जुषन्त ॥” “यजत्रः यजनशीलः ।” इति तद्भाष्ये सायणः ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजत्रः [yajatrḥ], [यज्-अत्र] A Brāhmaṇa who maintains the sacred fire (अग्निहोत्रिन्). -त्रम् Maintenance of the sacred fire.

"https://sa.wiktionary.org/w/index.php?title=यजत्रः&oldid=372900" इत्यस्माद् प्रतिप्राप्तम्