यजमानार्षेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यजमानार्षेय न.
(बहु.व.) यजमान के पूर्वज ऋषिलोग, ‘अमुवदमुवदिति यजमानार्षेयाण्याह परस्तादर्वाञ्चि त्रीणि’, का.श्रौ.सू. 3.2.8 (दर्श)।

"https://sa.wiktionary.org/w/index.php?title=यजमानार्षेय&oldid=479882" इत्यस्माद् प्रतिप्राप्तम्