यज्ञकेतु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञकेतु/ यज्ञ--केतु mfn. ( यज्ञ-)giving a sign by a -ssacrifice RV.

यज्ञकेतु/ यज्ञ--केतु m. N. of a राक्षसR.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--resented शाम्ब's action in seizing लक्ष्- मणा. (s.v.). भा. X. ६८. 5.

"https://sa.wiktionary.org/w/index.php?title=यज्ञकेतु&oldid=435699" इत्यस्माद् प्रतिप्राप्तम्