यज्ञपति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपति¦ पु॰

६ त॰। विष्णौ
“यज्ञो यज्ञपतिर्यज्वा” विष्णुस॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यज्ञपति/ यज्ञ--पति m. ( यज्ञ-)lord of -ssacrifice (applied to any one who institutes and bears the expense of a -ssacrifice) RV. Br. S3rS.

यज्ञपति/ यज्ञ--पति m. N. of सोमand विष्णु(as gods in whose honour a -ssacrifice is performed) VS. BhP.

यज्ञपति/ यज्ञ--पति m. of an author (also with उपा-ध्याय) Cat.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--an आर्षेय pravara; (भार्गव). M. १९५. ४३.
(II)--विष्णु; फलकम्:F1:  M. २४६. १०; Vi. I. ११. ४७.फलकम्:/F method of meditating on, pre- scribed by the sages to Dhruva. फलकम्:F2:  Ib. I. ११. ५२-5.फलकम्:/F
"https://sa.wiktionary.org/w/index.php?title=यज्ञपति&oldid=435703" इत्यस्माद् प्रतिप्राप्तम्