यतव्रत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतव्रत¦ mfn. (-तः-ता-तं) Firm to an engagement or vow. E. यत, व्रत a vow.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतव्रत/ यत--व्रत mfn. observing vows , firm of purpose , MBh. Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=यतव्रत&oldid=374966" इत्यस्माद् प्रतिप्राप्तम्