यतित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतित¦ f. (-ता) Adj. Attempted, striven after.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतित [yatita], p. p. Tried, attempted, endeavoured, striven after.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यतित mfn. striven , endeavoured , attempted , tried (with inf. e.g. तो हन्तुम्, attempted to be killed) MBh.

यतित n. also imp.( e.g. तम् मया गन्तुम्, it was tried by me to go) ib.

"https://sa.wiktionary.org/w/index.php?title=यतित&oldid=375030" इत्यस्माद् प्रतिप्राप्तम्