यथार्ह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्हम्, व्य, क्ली, (अर्हं योग्यमनतिक्रम्य इत्य- व्ययीभावः ।) यथायोग्यम् । यथा, -- “कृत्वा तु तौ यथान्यायं यथार्हन्तेन संविदम् । उपविष्टौ कथाः काश्चिच्चक्रतुर्व्वैश्यपार्थिवौ ॥” इति देवीमाहात्म्यम् ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्ह¦ अव्य॰ अर्हं योग्यतामनतिक्रम्य अव्ययी॰।

१ यथा-योग्यत्वे ततः अर्श आद्यच्।

२ सत्यभूते पदार्थे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्ह¦ mfn. (-र्हः-र्हा-र्हं) Proper, suitable, appropriate. n. adv. or ind. (-र्हं) Properly, suitably. E. यथा as, अर्ह properly. [Page584-a+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथार्ह/ यथा mfn. ( था-र्)as deserving , having suitable dignity MBh.

यथार्ह/ यथा mfn. accordant with merit or deserts , as is fit or right , appropriate R. Katha1s.

यथार्ह/ यथा ind. ibc. -accaccording to merit or dignity or worth , suitably , fitly(669919.2 -कृत-पूजmfn. honoured -accaccording to -mmerit) Kaus3. Pa1rGr2. Mn. etc.

"https://sa.wiktionary.org/w/index.php?title=यथार्ह&oldid=377150" इत्यस्माद् प्रतिप्राप्तम्