यथावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत्¦ Ind.
1. Truly, exactly, as it was, according to law or usage.
2. accordingly, conformably. E. यथा and वत्रि aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत् [yathāvat], ind.

Duly, properly, rightly; oft. with the force of an adjective; अध्यापिपद् गाधिसुतो यथावत् Bk.2.21; लिपेर्यथावद् ग्रहणेन R.3.28.

According to rule or precept, as enjoined by rules; ततो यथावद् विहिता- ध्वराय R.5.19; Ms.6.1;8.214.

Exactly, truly.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथावत्/ यथा--वत् ind. duly , properly , rightly , suitably , exactly RPra1t. Mn. MBh. etc.

यथावत्/ यथा--वत् ind. as , like(= यथा) Ma1rkP.

"https://sa.wiktionary.org/w/index.php?title=यथावत्&oldid=377237" इत्यस्माद् प्रतिप्राप्तम्