यथाशक्ति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति, व्य, क्ली, शक्त्यनुसारेण । शक्तिमनति- क्रम्य । इति मुग्धबोधव्याकरणम् ॥ (यथा, श्रीमद्भागवते । ६ । १२ । १६ । “पश्य मां निर्जितं शक्र ! वृक्णायुधभुजं मृधे । घटमानं यथाशक्ति तव प्राणजिहीर्षया ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति¦{??} शक्तेरानुरूप्यम् अ{??}वी॰।

१ शक्तेरानुरूप्ये

२ शक्त्यनुसारे। [Page4771-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति¦ Adv. Extent of capability, as much as possible. E. यथा as much as, and शक्ति power.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति/ यथा--शक्ति ( Gr2S3rS. etc. )( MBh. Hariv. etc. ) ind. -accaccording to power or ability , to the utmost of one's power.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथाशक्ति क्रि.वि.
(शक्तिम् अनतिक्रम्य) (तृतीयाप्रतिरूपक) आपने साधन के अनुसार, मा.श्रौ.सू. 11.2.1०।

"https://sa.wiktionary.org/w/index.php?title=यथाशक्ति&oldid=479917" इत्यस्माद् प्रतिप्राप्तम्