यथेष्ट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यथेष्टम्, व्य, क्ली, इष्टमनतिक्रम्य । यथेप्सितम् । यथा, -- “कुर्य्युर्यथेष्टं तत् सर्व्वमीशास्ते स्वधनस्य वै ॥” इति दायभागः ॥
शब्दसागरः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यथेष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Wished, desired Adv. n. or ind. (-ष्टं) According to will or inclination.
Monier-Williams
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
यथेष्ट/ यथे mfn. agreeable to wish , desired , agreeable(670080 -त्वn. ) Mn. VarBr2S. etc.
यथेष्ट/ यथे ibc. -accaccording to wish or inclination , at pleasure , agreeably( Pan5cat. Katha1s. )
यथेष्ट/ यथे ind. ( अम्) , in -accaccording to the order of sacrifices Ka1tyS3r. (in this sense fr. 2. इष्ट)