यथेष्ट

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथेष्टम्, व्य, क्ली, इष्टमनतिक्रम्य । यथेप्सितम् । यथा, -- “कुर्य्युर्यथेष्टं तत् सर्व्वमीशास्ते स्वधनस्य वै ॥” इति दायभागः ॥

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथेष्ट¦ mfn. (-ष्टः-ष्टा-ष्टं) Wished, desired Adv. n. or ind. (-ष्टं) According to will or inclination.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथेष्ट/ यथे mfn. agreeable to wish , desired , agreeable(670080 -त्वn. ) Mn. VarBr2S. etc.

यथेष्ट/ यथे ibc. -accaccording to wish or inclination , at pleasure , agreeably( Pan5cat. Katha1s. )

यथेष्ट/ यथे ind. ( अम्) , in -accaccording to the order of sacrifices Ka1tyS3r. (in this sense fr. 2. इष्ट)

"https://sa.wiktionary.org/w/index.php?title=यथेष्ट&oldid=377950" इत्यस्माद् प्रतिप्राप्तम्