यथोक्त

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यथोक्त/ यथो mf( आ)n. as said or told , previously -ttime or prescribed , above mentioned Kaus3. Mn. etc.

यथोक्त/ यथो ibc. -accaccording to what has been stated , as mentioned before , in the above-mentioned way( Mn. MBh. R. )

"https://sa.wiktionary.org/w/index.php?title=यथोक्त&oldid=378023" इत्यस्माद् प्रतिप्राप्तम्