यमी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमी, स्त्री, यमुनानदी । इति त्रिकाण्डशेषः ॥ (यथा, श्रीमद्भागवते । ८ । १३ । ९ । “तृतीयां वडकामेके तासां संज्ञासुतास्त्रयः । यमो यमी श्राद्धदेवश्छायायाश्च सुतान् शृणु ॥”)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यमी f. N. of यम's twin-sister (who is identified in Postvedic mythology with the river-goddess यमुना) RV. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a daughter of Vivasvan (सूर्य-वि। प्।) and सम्ज्ञा; also यमुना. भा. VI. 6. ४०: VIII. १३. 9: Br. III. ५९. ३८; Vi. III. 2. 2.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


YAMĪ : A daughter of Sūrya. One of the wives of Sūrya was Saṁjñā, the daughter of Viśvakarmā. Three children, Manu, Yama and Yamī, were born to Sūrya by Saṁjñā. (Viṣṇu Purāṇa, Part 3, Chapter 2).


_______________________________
*3rd word in left half of page 894 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=यमी&oldid=503651" इत्यस्माद् प्रतिप्राप्तम्