यवद्वीप

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवद्वीपः, पुं, (यवनामा द्वीपः इति मध्यपद- लोपिकर्म्मधारयः ।) उपद्बीपविशेषः । यावा इति भाषा । यथा, -- “यत्नवन्तो यवद्वीपं सप्तराज्योपशोभितम् । सुवर्णरूप्यकं द्बीपं सुवर्णकरमण्डितम् ॥” इति वाल्मीकीये रामायणे किष्किन्ध्याकाण्डे ४० सर्गः ॥ * ॥ “अतः परं यत्नवन्तो भूत्वा सप्त- राज्योपशोभितं यवद्वीपं तथा सुवर्णद्बीपं विचेतव्यमिति शेषः । सुवर्णकरमण्डितमिति सुवर्णं कुर्व्वन्ति ये तैः शोभितम् ।” इति रामायणतिलकनामतट्टीका ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यवद्वीप/ यव--द्वीप m. the island यवR. ( v.l. जल-द्) Buddh.

"https://sa.wiktionary.org/w/index.php?title=यवद्वीप&oldid=380111" इत्यस्माद् प्रतिप्राप्तम्