याचना

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचना, स्त्री, (याच् + स्वार्थे णिच् + युच् । टाप् ।) याच्ञा । इत्यमरः । २ । ७ । ३२ ॥ (यथा, रामायणे । २ । २७ । २३ । “नयस्व मां साघु कुरुष्व याचनाम् ॥”)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचना स्त्री।

याचनम्

समानार्थक:याञ्चा,अभिशस्ति,याचना,अर्थना,याञ्चा,भिक्षा,अर्थना,अर्दना,प्रणय,भिक्षा

2।7।32।2।5

पर्येषणा परीष्टिश्चान्वेषणा च गवेषणा। सनिस्त्वध्येषणा याच्ञाभिशस्तिर्याचनार्थना॥

वृत्तिवान् : याचकः

वैशिष्ट्य : याचकः

पदार्थ-विभागः : , क्रिया

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचना¦ f. (-ना) Asking, begging. E. याच् to ask, aff. युच् |

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याचना f. asking , soliciting , request , petition , entreaty for or solicitation of( comp. ) R. Ka1lid. etc. ( नाम्-क्रि, to fulfil a request).

"https://sa.wiktionary.org/w/index.php?title=याचना&oldid=381218" इत्यस्माद् प्रतिप्राप्तम्