यातायात

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातायातम्, क्ली, गमनागमनम् । यथा, -- “पृष्ठे भ्राम्यदमन्दमन्दरगिरिग्रावाग्रकण्डूयनान् निद्रालोः कमठाकृतेर्भगवतः श्वासानिलाः पान्तु वः । यत्संस्कारकलानुवर्त्तनवशाद्बेलानिभेनाम्भसां यातायातमतन्द्रितं जलनिधेर्नाद्यापि विश्रा- म्यति ॥” इति श्रीभागवते १२ स्कन्धे १३ अध्यायः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातायात¦ न॰ यातञ्चायातञ्च या--भावे क्त। आ + या--भावेक्त समाहार द्व॰। गमनागमनयोः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातायात/ याता n. going and coming BhP.

यातायात/ याता n. ebb and flow Sadukt.

"https://sa.wiktionary.org/w/index.php?title=यातायात&oldid=381691" इत्यस्माद् प्रतिप्राप्तम्