यातृ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


याता, [ऋ] स्त्री, (यततेऽन्योन्यभेदायेति । यत् + “तृन् ।” उणा० २ । ९८ । इति तृन् ।) पतिभ्रातृपत्नी । इत्यमरः । १ । ६ । ३० ॥ या इति भाषा । (यथा, साहित्यदर्पणे । ३ । ७८ । “स्वामी निश्वसितेऽप्यसूयति मनो जिघ्रः सपत्नी- जनः श्वश्रूरिङ्गितदैवतं नयनयोरीहालिहो यातरः ॥” या + तृच् । गमनकर्त्तरि, त्रि ॥ (यथा, बृहत्- संहितायाम् । ३३ । १३ । “उल्का शुभदा पुरतो दिवाकरविनिःसृता यातुः ॥” सारथ्यादिः । यथा, मनौ । ८ । २९० । “यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्त्तनान्याहुः शेषे दण्डो विधीयते ॥” “यातुः सारथ्यादेः ।” इति कुल्लूकः ॥ हन्ता । यथा, ऋग्वेदे । १ । ३२ । १४ । “अहेर्यातारं कमपश्य इन्द्र ।” “यातारं हन्तारम् ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ¦ स्त्री या--तृच्।

१ देवरपत्न्याम् (या) अमरः। यातरौयातरः। तृन्।

२ गन्तरि त्रि॰। यातारौ यातारः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ¦ m. (-ता)
1. A charioteer, a driver.
2. A husband's brother's wife. E. यत् to endeavour assiduously, Una4di aff. ऋत्, and the radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ [yātṛ], f. [Uṇ.2.96.] A husband's brother's wife. -m.

A goer, a traveller.

A driver, coachman.

Ved. A destroyer.

An avenger.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यातृ mfn. going , travelling , marching , being on a journey RV.

यातृ mfn. going for , seeking ib.

यातृ mfn. ( ifc. )going to or in , riding on MBh. Hariv. etc.

यातृ m. a charioteer(?) RV. i , 70 , 11

यातृ m. ( यातृ) , an avenger (?) RV. i , 32 , 14 (= हन्तृSa1y. )

यातृ f. ( acc. यातरम्nom. acc. du. रौnom. pl. रस्Vop. ; for 1. यातृSee. p. 849 , col. 2) a husband's brother's wife Sa1h. [ cf. Gk. ? ; Lat. janitrices ; Lit. jente14 ; Slav. jetry.]

"https://sa.wiktionary.org/w/index.php?title=यातृ&oldid=503662" इत्यस्माद् प्रतिप्राप्तम्