यावत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत्, व्य, (यद् + डावतुः ।) साकल्यम् । अवधिः । मानम् । अवधारणम् । इत्यमरः । ३ । ३ । २४५ ॥ “साकल्ये निरवशेषे । यथा । यावद्दत्तं तावद्भुङ्क्ते ॥ अवधौ मर्य्यादायाम् । मूलात् शाखां यावत् प्रकाण्डः ॥ मानं प्रमा- णम् । यावद्गृहाणि तावद्भिक्षवः ॥ अवधारण- मियत्तापरिच्छेदः । इयतो भाव इयत्ता परि- माणं तस्य परिच्छेदो निश्चयः । यथा यावत् पात्रं तावद्ब्राह्मणानामन्त्रयस्व । यावत् कार्त्स्ने- ऽवधारणे प्रशंसायां परिच्छेदे मानाधिकार- सम्भ्रमे पक्षान्तरे चेति मेदिनी ।” इति भरतः ॥ (यत्परिमाणमस्य इत्यर्थे । यत् + “यत्तदेतेभ्यः परिमाणे वतुप् ।” ५ । २ । ३९ । इति वतुप् । “आसर्व्वनाम्नः ।” ६ । ३ । ९१ । इत्यात्वम् ।) यत्परिमिते, त्रि । तत्र यावान् यावती यावत् इति रूपत्रयं भवति । यच्छब्दात् निपातनाद्वतु- प्रत्ययनिष्पन्नः । इति तद्धितपादे वोपदेवः ॥ (यथा, भागवते । २ । ९ । ३१ । “यावानहं यथा भावो यद्रूपगुणकर्म्मकः । तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥” यथाच मनुः । ८ । १५५ । “यावती सम्भवेद्दृयद्धस्तावतीं दातुमर्हसि ॥” तथाच याज्ञवल्क्यः । २ । २६४ । “यावत् शस्यं विनश्येत्तु तावत् स्यात् क्षेत्रिणः फलम् ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत्¦ त्रि॰ यत् परिमाणमस्य मतुप्।

१ यत्परिमाणे स्त्रियांङीप्। या--वति।

२ साकल्ये

३ अवधौ

४ व्याप्तौ

५ माने

६ अवधारणे च अव्य॰ अमरः। एतच्छब्दयोगे द्वितीया।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत्¦ mfn. (-वान्-वती-वत्) As much, how much, such. Ind.
1. As much as.
2. As many as.
3. As long as.
4. As far as, until, unto.
5. When, (i. e. as much, applied to time.); the correlative of तावत्। E. यत् what or which, डवतुप् aff. and आ substituted for the pronominal final.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत् [yāvat], a. (-ती f.) (As a correlative of तावत्)

As much as, as many as, (यावत् standing for 'as' and तावत् for 'as much' or 'as many'); पुरे तावन्तमेवास्य तनोति रविरातपम् । दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते Ku.2.33; ते तु यावन्त एवाजौ तावांश्च ददृशे स तैः R.12.45;17.17.

As great, as large, how great or large; यावानर्थ उदपाने सर्वतः संप्लुतोदके । तावन् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ Bg.2.46;18.55.

All, whole (where the two together have the sense of totality or साकल्य); यावद् दत्तं तावद् भुक्तम् G. M. -ind.

Used by itself यावत् has the following senses: (a) as far as, up to, till; (with acc.); स्तन्यत्यागं यावत् पुत्रयोरवेक्षस्व U.7; कियन्तमवधिं यावदस्म- च्चरितं चित्रकारेणालिखितम् U.1; सर्पकोटरं यावत् Pt.1. (b) just, then, in the meantime (denoting an action intended to be done immediately); तद् यावत् गृहिणीमाहूय संगीतक- मनुतिष्ठामि Ś.1; यावदिमां छायामाश्रित्य प्रतिपालयामि Ś.3. (c) As much as. (d) That, in order that (e) Even, just.

Used correlatively यावत् and तावत् have these senses: (a) as long as, so long as; यावद् वित्तोपार्जनशक्तस्ताव- न्निजपरिवारो रक्तः Moha M.8. (b) as soon as, scarcelywhen, no sooner-than; एकस्य दुःखस्य न यावदन्तं गच्छामि... तावद् द्वितीयं समुपस्थितं मे H.1.177; Me.17; Ku.3.72. (c) while, by the time; आश्रमवासिनो यावदेवक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः Ś1; often with न when यावन्न is translated by 'before'; यावदेते सरसो नोत्पतन्ति तावदेतेभ्यः प्रवृत्तिरवगमयितव्या V.4. (d) when, as (= यदा); यावदुत्थाय निरीक्षते तावद् हंसो$वलोकितः H.3. -Comp. -अध्ययनम् ind. during the recitation; अनुव्रज्या च शुश्रूषा यावदध्ययनं गुरोः Ms.2.241. -अन्तम्, -अन्ताय ind. upto the end, to the last. -अन्त्य a. life-long. -अभीक्षम् ind. for a moment's duration. -अर्थ a. corresponding to requirement, as many as may be required to convey the meaning (said of words); न प्रीतियुक्ता यावदर्थाश्च लोके Bhāg. 5.5.3; यावदर्थपदां वाचमेवमादाय माधवः विरराम Śi.2.13. (-र्थम्) ind.

as much as useful.

in all senses; वयमपि च गिरामीश्महे यावदर्थम् Bh.3.3. v. l. -इष्टम्, -ईप्सितम् ind. as much as is desired. -इत्थम् ind. as much as is necessary. -कालम् ind. as long as. -गमम्ind. as fast as one can go; यावद्गमं रुद्रभयाद् यथा कः Bhāg.1.7.18. -जन्म, -जीवम्, -जीवने ind. for life, throughout life, for the rest of one's life; यावज्जीवं त्रयो वन्द्या वेदान्तो गुरुरीश्वरः Subhāṣ; यावज्जीवं सुखं जीवेत् Subhāṣ. -प्रमाण a. as great or big. -बलम् ind. to the best of one's power. -भाषित or उक्त a. asmuch as said. -मात्रa.

as large, extending as far, of which size or extent; दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते Ku.2.33.

insignificant, trifling, little. -शक्यम्, -शक्ति ind. as far as possible, to the best of one's power; so यावत्सत्त्वम्.-संपातम् ind. as long as possible.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यावत् mf( अती)n. (fr. 3. य; correlative of तावत्See. )as great , as large , as much , as many , as often , as frequent , as far , as long , as old etc. (or how great etc. = quantus , quot or qualis) RV. etc. ( यावन्तः कियन्तः, " as many as " TBr. ; यावद् वा यावद् वा, " as much as possible " S3Br. ; यावत् तावत्, " so much as " , in alg. applied to the first unknown quantity [= x] or so much of the unknown as its co-efficient number ; in this sense also expressed by the first syllable याSee. IW. 182 ; इति यावत्in Comms. " just so much " , " only so " , " that is to say " , " such is the explanation ")

यावत् ind. as greatly as , as far as , as much or as many as

यावत् ind. as often as , whenever

यावत् ind. as long as , whilst

यावत् ind. as soon as , the moment that , until that , till , until RV. etc. etc. (in these senses used with either pres. Pot. fut. impf. , or aor. , or with the simple copula). यावत्with the 1st sg. of pres. , rarely of Pot. , may denote an intended action and may be translated by " meanwhile " , " just "

यावत् ind. यावद् यावद्-तावत् तावत्, " as gradually as-so " S3Br.

यावत् ind. यावन् न, " while not " , " before " , " till "

यावत् ind. " if not " , " whether not "

यावत् ind. न यावत्तावत्, " scarcely-when " , " no sooner-than "

यावत् ind. न परम्or न केवलम्-यावत्, " not only-but even. " Sometimes यावत्is also used as a preposition with a prec. or following acc. , or with a following abl. , rarely dat. e.g. मासम् एकं यावत्, " during one month "

यावत् ind. सूर्यो-दयं यावत्, " until sunrise "

यावत् ind. सर्प-विवरं यावत्, " up to the serpent's hole "

यावत् ind. यावद्or यावद्-आ समापनात्, " until the completion "

यावत् ind. यावद् गर्भस्य परिपाकाय, " until the maturity of the fetus. " Sometimes also with a nom. followed by इतिe.g. अन्त इति यावत्, " as far as the end "

यावत् ind. पञ्च यावद् इति, " up to five "

यावत् ind. or with another ind. word e.g. अद्य यावत्, " up to this day. "671554 यावताind. as far as , as long as A1past. R. BhP.

यावत् ind. till , until (with Pot. ) La1t2y. (with न, as long as not , before BhP. )

यावत् ind. as soon as , the moment that Cat.

यावत् ind. in as much as Pat.

यावत् ind. यावति-तावतिDas3.

"https://sa.wiktionary.org/w/index.php?title=यावत्&oldid=382797" इत्यस्माद् प्रतिप्राप्तम्