यास

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यासः, पुं, (यस + घञ् ।) दुरालभा । इत्यमरः । २ । ४ । ९१ ॥ (यथा, -- “यासो यवासो दुःष्पर्शो धन्वयासः कुनाशकः । दुरालभा दुरालम्भा समुद्रान्ता च रोदिनी ॥ गान्धारी कच्छुरानन्ता कषाया दुरभिग्रहा । यासः स्वादुः सरस्तिक्तस्तुवरः शीतलो लघुः ॥ कफमेदोमदभ्रान्तिपित्तासृक्कुष्ठकासजित् । तृष्णाविसर्पवातास्रवमिज्वरहरः परः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यास पुं।

धन्वयासः

समानार्थक:यास,यवास,दुःस्पर्श,धन्वयास,कुनाशक,रोदनी,कच्छु,अनन्ता,समुद्रान्ता,दुरालभा

2।4।91।2।1

मण्डूकपर्णी भण्डीरी भण्डी योजनवल्ल्यपि। यासो यवासो दुःस्पर्शो धन्वयासः कुनाशकः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यास¦ पु॰ यस--कर्त्तरि संज्ञायां घञ्।

१ दुरालभायाम् अमरः भावे घञ्।

२ प्रयासे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यास¦ m. (-सः)
1. A plant, (Hedysarum alhagi) “दुरालभायाम्”।
2. Effort. f. (-सा) A sort of bird, the Sa4lika. E. यस् to endeavour, aff. घञ् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यासः [yāsḥ], 1 Effort, endeavour.

Alhagi Maurorum (Mar. धमासा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


यास m. = यवास, Alhagi Maurorum L. (671667 -शर्कराf. = यवास-श्Car. )

"https://sa.wiktionary.org/w/index.php?title=यास&oldid=383181" इत्यस्माद् प्रतिप्राप्तम्