युष्मद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युष्मद्, (योषति भजतीति । युष् + “युष्यसिभ्यां मदिक् ।” उणा० १ । १३८ । इति मदिक् ।) सर्व्वनामयुष्मच्छब्दः । तस्य त्रिषु लिङ्गेषु समानि रूपाणि । (एकविंशतिविभक्तिषु तस्य रूपाणि ।) यथा । त्वम् १ युवाम् २ यूयम् ३ । त्वाम् ४ युवाम् ५ युष्मान् ६ । त्वया ७ युवाभ्याम् ८ युष्माभिः ९ । तुभ्यम् १० युवाभ्याम् ११ युष्मभ्यम् १२ । त्वत् १३ युवाभ्याम् १४ युष्मत् १५ । तव १६ युवयोः १७ युष्माकम् १८ । त्वयि १९ युवयोः २० युष्मासु २१ । (द्वितीयाचतुर्थी- षष्ठीनामेकवचनद्विवचनबहुवचनविभक्तिषु तस्य रूपान्तराणि यथा । द्बितीयैकवचने त्वा । चतुर्थीषष्ठ्योरेकवचने ते । आसां द्विवत्तने वाम् । आसां बहुवचने वः । श्लोकपादे वाक्यादौ च-वा-हा-ह-एव-शब्दयोगे अदर्शनाथदृश्यर्थ- धातुयोगे च न स्युः ।) इति व्याकरणम् ॥ यथा, -- “युष्मत्कृते खञ्जनगञ्जनाक्षि ! शिरो मदीयं यदि याति यातु । नीतानि नाशं जनकात्मजार्थं दशाननेनापि दशाननानि ॥” इति मुक्तिवादे गदाधरः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युष्मद्¦ त्रि॰ सौ॰ युष--मदिक्। संबोध्यचेतने भवच्छब्दार्थे। उक्तार्थेऽस्य सर्वनामता त्रिषु लिङ्गेषु समरूपता च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युष्मद्¦ 2nd personal pronoun. mfn. (-त्वं) Thou. E. युष a Sautra root, to serve, to worship, Una4di aff. मदिक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युष्मद् [yuṣmad], The base of the second personal pronoun; (nom. त्वम्, युवाम्, यूयम्) Thou, you; (at the beginning of several compounds). -Comp. -अर्थम् ind. for you.-आयत्त a. at your disposal. -वाच्यम् (in gram.) the second person. -विध a. like you.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


युष्मद् the base of the 2nd pers. pron. as used in comp.

युष्मद् also considered by native grammarians to be the base of the cases युष्मान्etc. (See. above ).

"https://sa.wiktionary.org/w/index.php?title=युष्मद्&oldid=503681" इत्यस्माद् प्रतिप्राप्तम्