योगासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासनम्, क्ली, (योगस्यासनं योगसाधनमासन- मिति वा ।) ब्रह्मासनम् । ध्यानासनम् । इति हेमचन्द्रः । ३ । ५०३ ॥ (तत्तु पद्मासनादि । यथा, भट्टिकाव्ये । ७ । ७७ । “इत्युक्त्वा सर्व्व एवास्थुर्बद्ध्वा योगासनानि ते ॥” “योगासनानि पद्मासनानि ।” इति तट्टीकायां जयमङ्गलभरलमल्लिकौ ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन¦ न॰ योगार्थमासनम्।

१ योगशास्त्रोक्ते स्वस्तिकादौआसनमेदे हेमच॰।
“अथ योगासनं वक्ष्ये यत् कृत्वायोगिवद्भवेत्। ऊर्वोः पादतलद्वन्द्वं स्वाङ्के बद्ध्वा करद्वयम्” इति रुद्रजा॰ उक्ते

२ आसनभेदे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन¦ n. (-नं) A religious posture, the position in which the devotee sits to perform the religious exercise called Yo4ga. E. योग as above, and आसन a seat or sitting.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगासन/ योगा n. a mode of sitting suited to profound meditation or similar to that of the योग, Amr2itUp. Bhat2t2. etc.

"https://sa.wiktionary.org/w/index.php?title=योगासन&oldid=503687" इत्यस्माद् प्रतिप्राप्तम्