योगिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगी, [न्] पुं, (योगः अस्त्यस्येति । योग + इनिः । यद्बा, युज समाधौ । युजिर् योगे वा + “संपृचानुरुधोत ।” ३ । २ । १४२ । इति घिनुण् ।) आजादिमांसदधितक्रकुलत्थकोल- पिन्याकहिङ्गुलसुनाद्यमपथ्यमाहुः ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिन्¦ त्रि॰ युज--घिनुण्।
“आत्मौपम्येन सर्वत्र समं प-श्यति योऽर्जुनः। सुखं वा यदि वा दुःखं स योगीपरमो मतः” गीताद्युक्तयोगयुक्ते

२ संयोगवति च त्रि॰स्त्रियां ङीप्। सा च तत्र

३ दुर्गायां

४ तच्शक्तिभेदेषुअक्षोभ्यादिषु चतुःषष्टिप्रकारेषु देवताप्रतिमाशब्दे

३९

९५ पृ॰ दृश्यम्।
“प्रतिपन्नवमी पूर्वे रामरुद्रौ च पावके। शरस्त्रयोदशी याम्ये वेदमासौ च नैरृते। षष्ठी चतु-र्दशी पश्चात् वायव्यां मुनिपूर्णिमे। द्वितीया दशमीयक्षे ऐशान्यां चाष्टमी कुहूः” इत्युक्तेषु पूर्वादिदिग्-भेदाद्

५ तिथिभेदेषु तत्फलं वामे शुभकरी प्रोक्तापृष्ठे सर्वार्थसाधिनी” ज्यो॰ त॰। आवश्यकत्वे यामार्द्ध-भेदे तस्याः शुभत्वं समयामृते उक्तं यथा
“यस्यां[Page4781-b+ 38] दिश्युदयं याति ततो यामार्द्धभुक्तिका। भ्रमन्ती तेनमार्गेण भवेत्तत्कालयोगिनी। तेन
“प्राचीधनेश्वर-हुताशनकौणपेयवायव्यवारुणयमाधिपशङ्करेषु। एषुक्रमान्निवसति प्रतिपन्नवम्योः पृष्ठे स्थिता शुभकरीगिरिराजपुत्री”।

६ मङ्गलापिङ्गलादिदशाभेदे च दशाशब्दे

३४

८४ पृ॰ दृश्यम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिन्¦ mfn. (-गी-गिनी-गि)
1. Who or what joins, or effects junction or connection, &c.
2. Possessed of superhuman powers. m. (-गी)
1. A devotee, an ascetic in general.
2. The religious or devout man, who performs worldly actions and ceremonies without regard to their results, and keeps his mind fixed upon BRAHMA4 or GOD alone.
3. The performer of the particular act of meditation called Yo4ga.
4. A magician, a conjuror, one supposed to have [Page591-b+ 60] obtained supernatural powers. f. (-नी) Name of the eight female fiend or spirit attendant on, and created by DURGA4; E. योग as above, इनि aff.; or युज् to join, aff. घिनुण् |

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिन् [yōgin], a. [युज् घिनुण्, योग-इनि वा]

Connected or endowed with.

Possessed of magical powers.

Endowed or provided with, possessing.

PractisingYoga. -m.

A contemplative saint, a devotee, an ascetic; आत्मौपम्येन सर्वत्र समं पश्यति यो$र्जुन । सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ Bg.6.32; see the sixth adhyāyainter alia; सेवाधर्मः परमगहनो योगिनामप्यगम्यः Pt.1.285; बभूव योगी किल कार्तवीर्यः R.6.38.

A magician, sorcerer.

A follower of the Yoga system of philosophy.

N. of Yājñavalkya.

Of Arjuna.

Of Viṣṇu.

Of Śiva.

N. of a mixed caste.

नी A female magician, witch, sorceress, fairy.

A female devotee.

N. of a class of female attendants on Śiva or Durgā; बलीनदात् योगिनीभ्यो दिक्पालेभ्यो$प्यनेकधा Śiva B. 6.51; (they are usually said to be eight). -4 N. of Durgā.

Comp. इन्द्रः, ईशः the chief of saints.

N. of Yājñavalkya. -ईश्वरी the chief of magicians.-इष्टम् lead. -दण्डः a kind of reed. -निद्रा light-sleep, wakefulness. -मार्गः the air, atmosphere.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


योगिन् mfn. joined or connected with , relating to , accompanied by , possessed of( comp. ) Ka1tyS3r. MBh. Hariv.

योगिन् mfn. being in conjunction with( e.g. चन्द्र-य्) Ma1rkP.

योगिन् mfn. possessed of superhuman powers W.

योगिन् m. a follower of the योगsystem , a योगिन्(usually called योगी) or contemplative saint , devotee , ascetic MaitrUp. Bhag. etc. (See. RTL. 87 )

योगिन् m. a magician , conjurer W.

योगिन् m. a partic. mixed caste Cat. ( v.l. युङ्गिन्)

योगिन् m. an orange tree L.

योगिन् m. natron , alkali L.

योगिन् m. N. of याज्ञवल्क्यCat.

योगिन् m. of अर्जुनL.

योगिन् m. of विष्णुMBh.

योगिन् m. of शिवL.

योगिन् m. of a बुद्धL.

"https://sa.wiktionary.org/w/index.php?title=योगिन्&oldid=386304" इत्यस्माद् प्रतिप्राप्तम्