योनिः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योनिः, पुं, स्त्री, (यौति संयोजयतीति । यु + “वहिश्रिश्रुयुद्रुग्लाहात्वरिभ्यो नित् ।” उणा० ४ । ५१ । इति निः ।) आकरः । इति मेदिनी । ने, १६ ॥ कारणम् । (यथा, उत्तरराम- चरिते । ६ । “ऋषयो राक्षसीमाहुर्वाचमुन्मत्तदृप्तयोः । सा योनिः सर्व्ववैराणां सा हि लोकस्य निरृतिः ॥”) जलम् । इति हेमचन्द्रः । ३ । २४९ ॥ (कुश- द्बीपस्थनदीविशेषः । यथा, मार्कण्डेये । १२१ । ७१ । “धूतपापा नदी नाम योनिश्चैव पुनः स्मृता । सीता द्वितीया विज्ञेया सा चैव हि निशा- स्मृता ॥” तन्त्रशास्त्रविशेषः । यथा, महासिद्धिसारस्वते । मतिमान्नैव तप्येत परार्थेषु कदाचन । ईदृशीं बुद्धिमास्थाय मम कर्म्माणि कुर्व्वते । तिर्य्यग्योनिं न गच्छेत मम लोकाय गच्छति ॥” इति वराहपुराणे योनिगर्भमोक्षणनामाध्यायः ॥
Apte
[सम्पाद्यताम्]
![]() पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
योनिः [yōniḥ], m. f. [यु-नि Uṇ.4.51]
Womb, uterus, vulva, the female organ of generation.
Any place of birth or origin, generating cause, spring, fountain; स्वासु योनिषु शाम्यति Ms.9.321; सा योनिः सर्ववैराणां सा हि लोकस्य निर्ऋतिः U.5.3; जगद्योनिरयोनिस्त्वम् Ku.2.9;4.43; oft. at the end of comp. in the sense of 'sprung or produced from'; ये हि संस्पर्शजा भोगा दुःखयोनय एव ते Bg. 5.22.
A mine.
An abode, a place, repository, seat, receptacle.
Home, lair.
A family, stock, race, birth, form of existence; as मनुष्ययोनि, पक्षि˚, पशु˚ &c.
The asterism पूर्वफल्गुनी.
Water.
The base (of a सामन्) i. e. the ऋक् which is set to music and sung as सामन्; योनिश्चासौ शस्या च योनिशस्या ŚB. on MS. 7.2.17.
Copper; L. D. B.
The primary cause; कला पञ्चदशी योनिस्तद्धाम प्रतिबुध्यते Mb.12.34.4.
The source of understanding; एषा धर्मस्य वो योनिः समासेन प्रकीर्तिता Ms.2.25 (com. योनिर्ज्ञप्तिकारणं 'वेदो$खिलो धर्ममूलम्' इत्या- दिनोक्तमित्यर्थः).
Longing for, desire (वासना); संसार- सागरगमां योनिपातालदुस्तराम् Mb.12.25.15.
Seed, grain. ˚पोषणम् the growing of seed. -Comp. -गुणः the quality of the womb or place of origin. -ज a. born of the womb, viviparous. -देवता the asterism पूर्वफल्गुनी.
दोषः Sexual defilement.
A defect of the female organ. -नासा the upper part of the female organ.-भ्रंशः fall of the womb, prolapsus uteri. -मुक्त a. released from birth or being born again. -मुखम् the orifice of the womb. -मुद्रा a particular position of fingers. -रञ्जनम् the menstrual discharge. -लिङ्गम् the clitoris. -शस्या a Ṛigvedic verse which is both a योनि as well as a शस्या (q. v.); योनिशस्याश्च तुल्यवदितराभिर्वि- धीयन्ते MS.7.2.17. -संवरणम्, -संवृत्तिः Contraction of the vagina. -संकटम् rebirth. -संकरः mixture of caste by unlawful intermarriage; कुले मुख्ये$पि जातस्य यस्य स्याद् योनिसंकरः Ms.1.6. -सम्बन्धः relation by marriage, connection.