रंसुजिह्व

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रंसुजिह्व/ रंसु--जिह्व ( रंसु-) mfn. having a pleasing tongue or voice RV.

"https://sa.wiktionary.org/w/index.php?title=रंसुजिह्व&oldid=387354" इत्यस्माद् प्रतिप्राप्तम्